The 5-Second Trick For bhairav kavach

Wiki Article



ದೀಪ್ತಾಕಾರಂ ವಿಶದವದನಂ ಸುಪ್ರಸನ್ನಂ ತ್ರಿನೇತ್ರಂ

೨೧

ಪಾತು ಮಾಂ ವಟುಕೋ ದೇವೋ ಭೈರವಃ ಸರ್ವಕರ್ಮಸು

ಓಂ ಶಿರೋ ಮೇ ಭೈರವಃ ಪಾತು ಲಲಾಟಂ ಭೀಷಣಸ್ತಥಾ

किसी भी प्रकार का कोई भय नहीं होता, सभी प्रकार के उपद्रव more info शांत हो जाते है।



 

ॐ हृीं विश्वनाध: सदा पातु सर्वाँगम मम सर्वधा



ॐ ह्रीं चण्डभैरवः पातु वक्त्रं कण्ठं श्रीक्रोधभैरवः ।

महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ।

अनेन कवचेनैव रक्षां कृत्वा विचक्षणः।।

गोपनीयं प्रयत्नेन तत्त्वात् तत्त्वं परात्परम् ।

Report this wiki page